Page

मंगलवार, अप्रैल 20, 2010

देवी सूक्तम्

rugvedokt devi suktam



ऋग्वेदोक्त देवी सूक्तम्

अहमित्यष्टर्चस्य सूक्त स्य वागाम्भृणी ऋषि:
सच्चित्सुखात्मक: सर्वगत: परमात्मा देवता,
द्वितीयाया ऋचो जगती, शिष्टानां त्रिष्टुप् छन्द:, देवीमाहात्म्य पाठे विनियोगः।

ध्यानम्
सिंहस्था शशिशेखरा मरकतप्रख्यैश्चतुर्भिर्भुजै: शङ्खं चक्रधनु:शरांश्च दधती नेत्रैस्त्रिभि: शोभिता।
आमुक्ताङ्गदहारकङ्कणरणत्काञ्चीरणन्नूपुरा दुर्गा दुर्गतिहारिणी भवतु नो रत्‍‌नोल्लसत्कुण्डला॥

॥देवीसूक्तम्॥

अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत विश्वदेवैः।
अहं मित्रावरुणोभा बिभ‌र्म्यहमिन्द्राग्नी अहमश्रि्वनोभा॥१॥

अहं सोममाहनसं बिभ‌र्म्यहं त्वष्टारमुत पूषणं भगम्।
अहं दधामि द्रविणं हविष्मते सुप्राव्ये यजमानाय सुन्वते॥२॥

अहं राष्ट्री संगमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम्।
तां मा देवा व्यदधु: पुरुत्रा भूरिस्थात्रां भूय्र्यावेशयन्तीम्॥३॥

मया सो अन्नमत्ति यो विपश्यति य: प्राणिति य ई श्रृणोत्युक्त म्।
अमन्तवो मां त उप क्षियन्ति श्रुधि श्रुत श्रद्धिवं ते वदामि॥४॥

अहमेव स्वयमिदं वदामि जुष्टं देवेभिरुत मानुषेभिः।
यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम्॥५॥

अहं रुद्राय धनुरा तनोमि ब्रह्मद्विषे शरवे हन्तवा उ।
अहं जनाय समदं कृणोम्यहंद्यावापृथिवीआविवेश॥६॥

अहं सुवे पितरमस्य मूर्धन्मम योनिरप्स्वन्त: समुद्रे।
ततो वि तिष्ठे भुवनानु विश्वोतामूं द्यां व‌र्ष्मणोप स्पशमि॥७॥

अहमेव वात इव प्रवाम्यारभमाणा भुवनानि विश्वा।
परो दिवा पर एना पृथिव्यैतावती महिना संबभूव॥८॥

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें