Search

Shop Our products Online @

www.gurutvakaryalay.com

www.gurutvakaryalay.in


शनिवार, दिसंबर 05, 2009

गणेश द्वादश नामस्तोत्रम्

Ganesh Dwadasha name Strotram
।। श्री गणेशाय नमः।

॥गणेशद्वादशनामस्तोत्रम्।।

शुक्लांम्बरधरम् देवम् शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनम् ध्यायेत्सर्वविघ्नोपशांतये ।।१।।

अभीप्सितार्थसिद्ध्यर्थं पूजेतो य: सुरासुरैः।
सर्वविघ्नहरस्तस्मै गणाधिपतये नमः।।२।।

गणानामधिपश्चण्डो गजवक्त्रस्त्रिलोचनः।
प्रसन्न भव मे नित्यम् वरदातर्विनायक ।।३।।

सुमुखश्चैकदन्तश्च कपिलो गजकर्णक:
लम्बोदरश्च विकटो विघ्ननाशो विनायकः।।४।।

धूम्रकेतुर्गणाध्यक्षो भालचंद्रो गजाननः।
द्वादशैतानि नामानि गणेशस्य य: पठेत् ।। ५ ।।

विद्यार्थी लभते विद्याम् धनार्थी विपुलम् धनम् ।
इष्टकामम् तु कामार्थी धर्मार्थी मोक्षमक्षयम् ।। ६ ।।

विद्यारभ्मे विवाहे च प्रवेशे निर्गमे तथा
संग्रामे संकटेश्चैव विघ्नस्तस्य न जायते ।। ७ ।।

॥इति श्री गणेशद्वादशनाम स्तोत्रम् सम्पुर्ण॥
इससे जुडे अन्य लेख पढें (Read Related Article)


कोई टिप्पणी नहीं:

एक टिप्पणी भेजें