Search

Shop Our products Online @

www.gurutvakaryalay.com

www.gurutvakaryalay.in


शनिवार, दिसंबर 05, 2009

संकष्टहरणं गणेशाष्टकम्‌

Sankashta haranam Ganeshashtakam


॥ संकष्टहरणं गणेशाष्टकम्‌ ॥

ॐ अस्य श्री संकष्टहरणस्तोत्रमन्त्रस्य श्रीमहागणपतिर्देवता, संकष्टहरणार्थ जपे विनियोगः।

ॐ ॐ ॐ काररूपम्‌ त्र्यहमिति च परम्‌ यत्स्वरूपम्‌ तुरीयम्‌
त्रैगुण्यातीतनीलं कलयति मनसस्तेज-सिन्दूर-मूर्तिम्‌।
योगीन्द्रैर्ब्रह्मरन्ध्रैः सकल-गुणमयं श्रीहरेन्द्रेणसंगं
गं गं गं गं गणेशं गजमुखमभितो व्यापकं चिन्तयन्ति ॥१॥

वं वं वं विघ्नराजं भजति निजभुजे दक्षिणे न्यस्तशुण्डं
क्रं क्रं क्रं क्रोधमुद्रा-दलित-रिपुबलं कल्पवृक्षस्य मूले।
दं दं दं दन्तमेकं दधति मुनिमुखं कामधेन्वा निषेव्यम्‌
धं धं धं धारयन्तं धनदमतिघियं सिद्धि-बुद्धि-द्वितीयम्‌ ॥२॥

तुं तुं तुं तुंगरूपं गगनपथि गतं व्याप्नुवन्तं दिगन्तान्‌
क्लीं क्लीं क्लींकारनाथं गलितमदमिलल्लोल-मत्तालिमालम्‌।
ह्रीं ह्रीं ह्रींकारपिंगं सकलमुनिवर-ध्येयमुण्डं च शुण्डं
श्रीं श्रीं श्रीं श्रीं श्रयन्तं निखिल-निधिकुलं नौमि हेरम्बबिम्बम्‌ ॥३॥

लौं लौं लौंकारमाद्यं प्रणवमिव पदं मन्त्रमुक्तावलीनाम्‌
शुद्धं विघ्नेशबीजं शशिकरसदृशं योगिनां ध्यानगम्यम्‌।
डं डं डं डामरूपं दलितभवभयं सूर्यकोटिप्रकाशम्‌
यं यं यं यज्ञनाथं जपति मुनिवरो बाह्यमभ्यन्तरं च ॥४॥

हुं हुं हुं हेमवर्णं श्रुति-गणितगुणं शूर्पकणं कृपालुं
ध्येयं सूर्यस्य बिम्बं ह्युरसि च विलसत्‌ सर्पयज्ञोपवीतम्‌।
स्वाहाहुंफट् नमोन्तैष्ठ-ठठठ-सहितैः पल्लवैः सेव्यमानम्‌
मन्त्राणां सप्तकोटि-प्रगुणित-महिमाधारमोशं प्रपद्ये ॥५॥

पूर्वं पीठं त्रिकोणं तदुपरि रुचिरं षट्कपत्रं पवित्रम्‌
यस्योर्ध्वं शुद्धरेखा वसुदलकमलं वो स्वतेजश्चतुस्रम्‌।
मध्ये हुंकारबीजं तदनु भगवतः स्वांगषट्कं षडस्रे
अष्टौ शक्तीश्च सिद्धीर्बहुलगणपतिर्विष्टरश्चाष्टकं च ॥६॥

धर्माद्यष्टौ प्रसिद्धा दशदिशि विदिता वा ध्वजाल्यः कपालं
तस्य क्षेत्रादिनाथं मुनिकुलमखिलं मन्त्रमुद्रामहेशम्‌।
एवं यो भक्तियुक्तो जपति गणपतिं पुष्प-धूपा-
क्षताद्यैर्नैवेद्यैर्मोदकानां स्तुतियुत-विलसद्-गीतवादित्र-नादैः ॥७॥

राजानस्तस्य भृत्या इव युवतिकुलं दासवत्‌सर्वदास्ते
लक्ष्मीः सर्वांगयुक्ता श्रयति च सदनं किंकराः सर्वलोकाः।
पुत्राः पुत्र्यः पवित्रा रणभूवि विजयी द्यूतवादेपि वीरो
यस्येशो विघ्नराजो निवसति हृदये भक्तिभाग्यस्य रुद्रः ॥८॥

॥ इति श्री संकष्टहरणं गणेशाष्टकं सम्पूर्णम्‌ ॥
इससे जुडे अन्य लेख पढें (Read Related Article)


कोई टिप्पणी नहीं:

एक टिप्पणी भेजें