Search

Shop Our products Online @

www.gurutvakaryalay.com

www.gurutvakaryalay.in


मंगलवार, अप्रैल 19, 2011

श्रीहनुमन्नमस्कार

shri hanuman namaskar
॥श्रीहनुमन्नमस्कारः ॥

गोष्पदी- कृत- वारीशं मशकी- कृत- राक्षसम् ।
रामायण- महामाला- रत्नं वन्देऽनिलात्मजम् ॥१॥

अञ्जना- नन्दनं- वीरं जानकी- शोक- नाशनम् ।
कपीशमक्ष- हन्तारं वन्दे लङ्का- भयङ्करम् ॥२॥

महा- व्याकरणाम्भोधि- मन्थ- मानस- मन्दरम् ।
कवयन्तं राम- कीर्त्या हनुमन्तमुपास्महे ॥३॥

उल्लङ्घ्य सिन्धोः सलिलं सलीलं
यः शोक- वह्निं जनकात्मजायाः ।
आदाय तेनैव ददाह लङ्कां
नमामि तं प्राञ्जलिराञ्जनेयम् ॥४॥

मनोजवं मारुत- तुल्य- वेगं
जितेन्द्रियं बुद्धिमतां वरिष्ठम् ।
वातात्मजं वानर- यूथ- मुख्यं
श्रीराम- दूतं शिरसा नमामि ॥५॥

आञ्जनेयमतिपाटलाननं
काञ्चनाद्रि- कमनीय- विग्रहम् ।
पारिजात- तरु- मृल- वासिनं
भावयामि पवमान- नन्दनम् ॥६॥

यत्र यत्र रघुनाथ- कीर्तनं
तत्र तत्र कृत- मस्तकाञ्जलिम् ।
बाष्प- वारि- परिपूर्ण- लोचनं
मारुतिर्नमत राक्षसान्तकम् ॥७॥
इससे जुडे अन्य लेख पढें (Read Related Article)


कोई टिप्पणी नहीं:

एक टिप्पणी भेजें